“द्वादश आर्य स्तुति” एक अत्यंत पवित्र और महत्त्वपूर्ण वैदिक स्तोत्र है, जो भगवान सूर्य देव की आराधना में रचा गया है। “द्वादश” का अर्थ होता है बारह, और “आर्य स्तुति” का अर्थ है उत्तम या दिव्य गुणों की स्तुति। अतः “द्वादश आर्य स्तुति” का आशय है — सूर्य भगवान के बारह रूपों या नामों की स्तुति।
द्वादश आर्य स्तुति में भगवान सूर्य के बारह प्रमुख नामों की उपासना की जाती है। ये बारह नाम वर्ष के बारह महीनों और द्वादश आदित्य स्वरूपों से जुड़े हुए हैं — जैसे मित्र, रवि, सूर्य, भानु, खग, पूषा, हिरण्यगर्भ, मरीचि, आदित्य, सविता, अर्क, और भास्कर।
इन नामों के माध्यम से साधक सूर्य देव की विविध शक्तियों — प्रकाश, ऊर्जा, आरोग्य, ज्ञान, और जीवनशक्ति — का आह्वान करता है।
द्वादश आर्य स्तुति (Dwadash Arya Stuti)
उद्यन्नद्यविवस्वानारोहन्नुत्तरां दिवं देवः ।
हृद्रोगं मम सूर्यो हरिमाणं चाऽऽशु नाशयतु ॥ 1 ॥
निमिषार्धेनैकेन द्वे च शते द्वे सहस्रे द्वे ।
क्रममाण योजनानां नमोऽस्तु ते नलिननाथाय ॥ 2 ॥
कर्मज्ञानखदशकं मनश्च जीव इति विश्वसर्गाय ।
द्वादशधा यो विचरति स द्वादशमूर्तिरस्तु मोदाय ॥ 3 ॥
त्वं हि यजूऋक्सामः त्वमागमस्त्वं वषट्कारः ।
त्वं विश्वं त्वं हंसः त्वं भानो परमहंसश्च ॥ 4 ॥
शिवरूपात् ज्ञानमहं त्वत्तो मुक्तिं जनार्दनाकारात् ।
शिखिरूपादैश्वर्यं त्वत्तश्चारोग्यमिच्छामि ॥ 5 ॥
त्वचि दोषा दृशि दोषाः हृदि दोषा येऽखिलेंद्रियजदोषाः ।
तान् पूषा हतदोषः किंचिद्रोषाग्निना दहतु ॥ 6 ॥
धर्मार्थकाममोक्षप्रतिरोधानुग्रतापवेगकरान् ।
बंदीकृतेंद्रियगणान् गदान् विखंडयतु चंडांशुः ॥ 7 ॥
येन विनेदं तिमिरं जगदेत्य ग्रसति चरमचरमखिलम् ।
धृतबोधं तं नलिनीभर्तारं हर्तारमापदामीडे ॥ 8 ॥
यस्य सहस्राभीशोरभीशु लेशो हिमांशुबिंबगतः ।
भासयति नक्तमखिलं भेदयतु विपद्गणानरुणः ॥ 9 ॥
तिमिरमिव नेत्रतिमिरं पटलमिवाऽशेषरोगपटलं नः ।
काशमिवाधिनिकायं कालपिता रोगयुक्ततां हरतात् ॥ 10 ॥
वाताश्मरीगदार्शस्त्वग्दोषमहोदरप्रमेहांश्च ।
ग्रहणीभगंधराख्या महतीस्त्वं मे रुजो हंसि ॥ 11 ॥
त्वं माता त्वं शरणं त्वं धाता त्वं धनं त्वमाचार्यः ।
त्वं त्राता त्वं हर्ता विपदामर्क प्रसीद मम भानो ॥ 12 ॥
इत्यार्याद्वादशकं सांबस्य पुरो नभःस्थलात्पतितम् ।
पठतां भाग्यसमृद्धिः समस्तरोगक्षयश्च स्यात् ॥ 13 ॥
इति श्रीसांबकृतद्वादशार्यासूर्यस्तुतिः ।










































