Kalkistava / कल्किस्तवः
॥ कल्किस्तवः अथवा दशावतारस्तवः ॥
श्रीगणेशाय नमः ।
राजान ऊचुः ।
गद्यानि ।
१.
जय जय निजमायया कल्पिताशेषविशेषकल्पनापरिणामजलाप्लुतलोकत्रयोपकारणमाकलय
मनुनिशम्य पूरितमविजनाविर्भूतमहामीनशरीर
त्वं निजकृतधर्मसेतुसंरक्षण कृतावतारः ॥
२.
पुनरिह जलधिमथनादृतदेवदानवगणानां
मन्दराचलानयनव्याकुलितानां साहाय्येनादृतचित्तः ।
पर्वतोद्धरणामृतप्राशनरचनावतारः कूर्माकारः
प्रसीद परेश त्वं दीननृपाणाम् ॥
३.
पुनरिह दितिजबलपरिलंघितवासवसूदनादृत
जितभुवनपराक्रमहिरण्याक्षनिधन
पृथिव्युद्धरणसङ्कल्पाभिनिवेशेन
धृतकोलावतार पाहि नः ॥
४.
पुनरिह त्रिभुवनजयिनो महाबलपराक्रमस्य
हिरण्यकश्यपोरर्दितानां देववराणां भयभीतानां
कल्याणाय दितिसुतवधप्रेप्सुर्ब्रह्मणो वरदानादवध्यस्त
न शस्त्रास्त्रारात्रिदिवास्वर्गमर्त्यपातालतले
देवगन्धर्वकिन्नरनरनागैरिति विचिन्त्य नरहरिरूपेण
नखाग्रभिन्नोरुं दष्टदन्तच्छदं त्यक्तासुं कृतवानसि ॥
५.
पुनरिह त्रिजगज्जयिनो बलेः सत्रे शक्रानुजो बटुवामनो
दैत्यसंमोहनाय त्रिपदभूमियाञ्चाच्छलेन
विश्वकायस्तदुत्सृष्टजलसंस्पर्शविवृद्धमनोऽभिलाषस्त्वं
भूतले बलेर्दौवारिकत्वमङ्गीकृतमुचितं दानफलम् ॥
६.
पुनरिह हैहयादिनृपाणाममितबलपराक्रमाणां
नानामदोल्लंघितमर्यादावर्त्मनां निधनाय
भृगुवंशजो जामदग्न्यः
पितृहोमधेनुहरणप्रवृद्धमन्युवशात्
त्रिःसप्तकृत्वो निःक्षत्रियां पृथिवीं कृतवानसि
परशुरामावतारः ॥
७.
पुनरिह पुलस्त्यवंशावतंसस्य विश्रवसः पुत्रस्य
निशाचरस्य रावणस्य लोकत्रयतापनस्य निधनमुररीकृत्य
रविकुलजातदशरथात्मजो विश्वामित्रादस्त्राण्युपलभ्य वने
सीताहरणवशात्प्रवृद्धमन्युनाऽम्बुधिं वानरैर्निबध्य
सगणं दशकन्धरं हतवानसि रामावतारः ॥
८.
पुनरिह यदुकुलजलधिकलानिधिः
सकलसुरगणसेवितपादारविन्दद्वन्द्वो
विविधदानवदैत्यदलनलोकत्रयदुरिततापनो
वसुदेवात्मजो कृष्णावतारो बलभद्रस्त्वमसि ॥
९.
पुनरिह विधिकृतवेदधर्मानुष्ठानविहितनानादर्शनसंघृणः
संसारकर्मत्यागविधिना ब्रह्माभासविलासचातुरीं
प्रकृतिविमाननामसम्पादयन्
बुद्धावतारस्त्वमसि ॥
१०.
अधुना कलिकुलनाशावतारो
बौद्धपाषण्डम्लेंच्छादीनां च वेदधर्मसेतुपरिपालनाय
कृतावतारः कल्किरूपेणास्मान्
स्त्रीत्वनिरयादुद्धृतवानसि
तवानुकम्पां किमिह कथयाम् ॥
११.
क्व ते ब्रह्मादीनामविजितविलासावतरणं
क्व नः कामवामाकलितमृगतृष्णार्तमनसाम्
सुदुष्प्राप्यं युष्मच्चरणजलजालोकनमिदं
कृपापारावारः प्रमुदितदृशाऽऽश्वासय निजान् ॥
॥ इति श्रीकल्किपुराणेऽनुभागवते भविष्ये द्वितीयांशे नृपकृतकल्किस्तव सम्पूर्णः ॥
कल्किस्तव के लाभ और विशेषताएँ
✅ लाभ:
- आध्यात्मिक उन्नति: इस स्तोत्र का नियमित पाठ आत्मा की शुद्धि और आध्यात्मिक उन्नति में सहायक होता है।
- धर्म की स्थापना: यह स्तोत्र धर्म के महत्व को समझाने और उसे जीवन में अपनाने की प्रेरणा देता है।
- अधर्म का नाश: भगवान के अवतारों के माध्यम से अधर्म के विनाश का वर्णन, हमें अन्याय और पाप से दूर रहने की प्रेरणा देता है।
- भविष्य की आशा: कल्कि अवतार की भविष्यवाणी हमें आश्वस्त करती है कि अंततः धर्म की विजय होगी।
🌟 विशेषताएँ:
- दशावतारों का वर्णन: यह स्तोत्र भगवान विष्णु के दस प्रमुख अवतारों—मत्स्य, कूर्म, वराह, नरसिंह, वामन, परशुराम, राम, कृष्ण, बुद्ध और कल्कि—का वर्णन करता है।
- धर्म और अधर्म का संघर्ष: प्रत्येक अवतार के माध्यम से धर्म की स्थापना और अधर्म का नाश कैसे हुआ, इसका वर्णन किया गया है।
- भविष्यवाणी: कल्कि अवतार की भविष्यवाणी, जो कलियुग के अंत में होगा, हमें आश्वस्त करती है कि अंततः धर्म की विजय होगी।