यह एक अत्यंत शक्तिशाली और प्राचीन मंत्र है, जिसे हंस योग और अजपा जप की साधना में प्रमुखता से उपयोग किया जाता है। यह मंत्र आत्मा और परमात्मा की एकता का प्रतीक है और ध्यान, प्राणायाम तथा आत्मबोध की साधनाओं में विशेष महत्व रखता है।
ज्वर शांति स्तोत्र (Jvar Shanti Stotra)
तंत्रोत्कीलन स्तोत्र हिंदी पाठ
।। पार्वत्युवाच ।।
देवेश परमानन्द, भक्तानाम भयं प्रद ।
आगमाः निगमाश्चैव, बीजं बीजोदयस्तथा ।। 1 ।।
समुदायेन बीजानां, मन्त्रो मंत्रस्य संहिता ।
ऋषिच्छन्दादिकं भेदो, वैदिकं यामलादिकम् ।। 2 ।।
धर्मोऽधर्मस्तथा ज्ञानं, विज्ञानं च विकल्पन ।
निर्विकल्प-विभागेन, तथा षट्-कर्म-सिद्धये ।। 3 ।।
भुक्ति-मुक्ति-प्रकारश्च, सर्वं प्राप्तं प्रसादतः ।
कीलनं सर्व-मन्त्राणां, शंसयद् हृदये वचः ।। 4 ।।
इति श्रुत्वा शिवा-नाथः, पार्वत्या वचनं शुभम् ।
उवाच परया प्रीत्या, मन्त्रोत्कीलनकं शिवां ।। 5 ।।
।। शिव उवाच ।।
वरानने! हि सर्वस्य, व्यक्ताव्यक्तस्य वस्तुनः ।
साक्षी-भूय त्वमेवासि, जगतस्तु मनोस्तथा ।। 6 ।।
त्वया पृष्टं वरारोहे! तद्वक्ष्याम्युत्कीलनम् ।
उद्दीपनं हि मंत्रस्य, सर्वस्योत्कीलनं भवेत् ।। 7 ।।
पूरा तव मया भद्रे! समाकर्षण-वश्यजा ।
मन्त्राणां कीलिता-सिद्धिः, सर्वे ते सप्त-कोटयः ।। 8 ।।
तदानुग्रह-प्रीतस्त्वात्, सिद्धिस्तेषां फलप्रदा ।
येनोपायेन भवति, तं स्तोत्रं कथाम्यहम ।। 9 ।।
श्रृणु भद्रेऽत्र सततमावाम्यामखिलं जगत् ।
तस्य सिद्धिर्भवेत्तिष्ठे, माया येषां प्रभावकम् ।। 10 ।।
अन्नं पानं हि सौभाग्यं, दत्तं तुभ्यं मया शिवे ।
संजीवनं च मन्त्राणां, तथा दत्तुं पुनर्धुवम् ।। 11 ।।
यस्य स्मरण-मात्रेण, पाठेन जपतोऽपि वा ।
अकीला अखिला मन्त्राः, सत्यं सत्यं न संशयः ।। 12 ।।
चर्पट पंजरिका स्तोत्रम् (Charpat Panjarika Stotra)
विनियोगः
(सीधे हाथ में जल लेकर विनियोग पढ़कर जल भूमि पर छोड़ दें)
ॐ अस्य सर्व-यन्त्र-मन्त्र-तन्त्राणामुत्कीलन-मन्त्र-स्तोत्रस्य मूल-प्रकृतिः ऋषिः,
जगतीच्छन्द, निरञ्जनो देवता,
क्लीं बीजं, ह्रीं शक्तिः, ह्रः सौं कीलकं,
सप्त-कोटि-मन्त्र-यन्त्र-तन्त्र-कीलकानां सञ्जीवन-सिद्धयर्थे जपे विनियोगः।
ऋष्यादि-न्यासः
ॐ मूल-प्रकृतिः ऋषये नमः शिरसि,
ॐ जगतीच्छन्दसे नमः मुखे,
ॐ निरञ्जनो देवतायै नमः हृदि,
ॐ क्लीं वीजाय नमः गुह्ये,
ॐ ह्रीं शक्तये नमः पादयोः,
ॐ ह्रः सौं कीलकाय नमः नाभौ,
ॐ सप्त-कोटि-मन्त्र-यन्त्र-तन्त्र-कीलकानां सञ्जीवन-सिद्धयर्थे जपे विनियोगः सर्वाङ्गे।
षडङ्ग न्यास (कर-न्यास):
ॐ ह्रां अंगुष्ठाभ्यां नमः हृदयाय नमः
ॐ ह्रीं तर्जनीभ्यां नमः शिरसे स्वाहा
ॐ ह्रूं मध्यमाभ्यां नमः शिखायै वषट्
ॐ ह्रैं अनामिकाभ्यां नमः कवचाय हुम्
ॐ ह्रौं कनिष्ठिकाभ्यां नमः नेत्र-त्रयाय वौषट्
ॐ ह्रः करतल-करपृष्ठाभ्यां नमः अस्त्राय फट्
ध्यानः
ॐ ब्रह्म-स्वरूपममलं च निरञ्जनं तं,
ज्योतिः-प्रकाशमनिशं महतो महान्तम्।
कारुण्य-रूपमति-बोध-करं प्रसन्नं,
दिव्यं स्मरामि सततं मनु-जीवनाय।।
एवं ध्यात्वा स्मरेन्नित्यं, तस्य सिद्धिरस्तु सर्वदा।
वाञ्छितं फलमाप्नोति, मन्त्र-संजीवनं ध्रुवम्।।
मन्त्रः
ॐ ह्रीं ह्रीं ह्रीं सर्व-मन्त्र-यन्त्र-तन्त्रादीनामुत्कीलनं कुरु-कुरु स्वाहा।
ॐ ह्रीं ह्रीं ह्रीं षट्-पञ्चाक्षराणामुत्कीलय उत्कीलय स्वाहा।
ॐ जूं सर्व-मन्त्र-यन्त्र-तन्त्राणां सञ्जीवनं कुरु-कुरु स्वाहा।
ॐ ह्रीं जूं,
अं आं इं ईं उं ऊं ऋं ॠं लृं ॡं एं ऐं ओं औं अं अः,
कं खं गं घं ङं,
चं छं जं झं ञं,
टं ठं डं ढं णं,
तं थं दं धं नं,
पं फं बं भं मं,
यं रं लं वं,
शं षं सं हं ळं क्षं।
मात्राक्षराणां सर्व उत्कीलनं कुरु-कुरु स्वाहा।
ॐ सोऽहं हंसोऽहं ॐ सोऽहं हंसोऽहं
ॐ सोऽहं हंसोऽहं ॐ सोऽहं हंसोऽहं
ॐ सोऽहं हंसोऽहं ॐ सोऽहं हंसोऽहं
ॐ सोऽहं हंसोऽहं ॐ सोऽहं हंसोऽहं
ॐ सोऽहं हंसोऽहं ॐ सोऽहं हंसोऽहं
ॐ जूं सोऽहं हंसः ॐ ॐ ॐ
ॐ जूं सोऽहं हंसः ॐ ॐ ॐ
ॐ जूं सोऽहं हंसः ॐ ॐ ॐ
ॐ जूं सोऽहं हंसः ॐ ॐ ॐ
ॐ जूं सोऽहं हंसः ॐ ॐ ॐ
ॐ हं जूं हं सं गं
ॐ हं जूं हं सं गं
ॐ हं जूं हं सं गं
ॐ हं जूं हं सं गं
ॐ हं जूं हं सं गं
सोऽहं हंसो यं
सोऽहं हंसो यं
सोऽहं हंसो यं
सोऽहं हंसो यं
सोऽहं हंसो यं
लं लं लं लं लं
ॐ ॐ ॐ ॐ ॐ
यं यं यं यं यं
ॐ ह्रीं जूं
सर्वमन्त्र-यन्त्र-तन्त्र-स्तोत्र-कवचादीनां
सञ्जीवय सञ्जीवय कुरु कुरु स्वाहा।
ॐ सोऽहं हंसः ॐ
सञ्जीवनं स्वाहा।
ॐ ह्रीं
मन्त्राक्षराणामुत्कीलय, उत्कीलनं कुरु कुरु स्वाहा।
ॐ ॐ प्रणव-रुपाय, अं आं परम-रुपिणे ।
इं ईं शक्ति-स्वरुपाय, उं ऊं तेजो-मयाय च ।।
ऋं ॠं रंजित-दीप्ताय, लृं ॡं स्थूल-स्वरुपिणे ।
एं ऐं वाचां विलासाय, ओं औं अं अः शिवाय च ।।
कं खं कमल-नेत्राय, गं घं गरुड़-गामिने ।
ङं चं श्री चन्द्र-भालाय, छं जं जय-कराय च ।।
झं ञं टं ठं जय-कर्त्रे, डं ढं णं तं पराय च ।
थं दं धं नं नमस्तस्मै, पं फं यन्त्र-मयाय च ।।
बं भं मं बल-वीर्याय, यं रं लं यशसे नमः ।
वं शं षं बहु-वादाय, सं हं ळं क्षं-स्वरुपिणे ।।
दिशामादित्य-रुपाय, तेजसे रुप-धारिणे ।
अनन्ताय अनन्ताय, नमस्तस्मै नमो नमः ।।
मातृकाया प्रकाशायै, तुभ्यं तस्यै नमो नमः ।
प्राणेशायै क्षीणदायै, सं सञ्जीव नमो नमः ।।
निरञ्जनस्य देवस्य, नाम-कर्म-विधानतः ।
त्वया ध्यानं च शक्तया च, तेन सञ्जायते जगत् ।।
स्तुतामहमचिरं ध्यात्वा, मायाया ध्वंस-हेतवे ।
सन्तुष्टा भार्गवायाहं, यशस्वी जायते हि सः ।।
ब्रह्माणं चेतयन्ती विविध-सुर-नरास्तर्पयन्ती प्रमोदाद् ।
ध्यानेनोद्दीपयन्ती निगम-जप-मनुं षट्-पदं प्रेरयन्ती ।।
सर्वान् देवान् जयन्ती दिति-सुत-दमनी साऽप्यहंकार-मूर्ति ।
स्तुभ्यं तस्मै च जाप्यं स्मर-रचितमनुं मोचये शाप-जालात् ।।
इदं श्रीत्रिपुरा-स्तोत्रं पठेद् भक्तया तु यो नरः ।
सर्वान् कामानवाप्नोति सर्व-शापाद् विमुच्यते ।।
।। इति तंत्रोत्कीलन स्तोत्र सम्पूर्णम् ।।
चन्द्र स्तोत्रम् (Chandra Stotra)
लाभ (Benefits)
- आध्यात्मिक उन्नति: यह मंत्र साधक को आत्मबोध और ब्रह्मज्ञान की ओर अग्रसर करता है।
- ऊर्जा संतुलन: बीज मंत्रों के उच्चारण से चक्रों का संतुलन होता है, जिससे मानसिक और शारीरिक स्वास्थ्य में सुधार होता है।
- सुरक्षा कवच: यह मंत्र नकारात्मक ऊर्जा, बुरी दृष्टि और तांत्रिक बाधाओं से रक्षा करता है।
- मंत्रों की सक्रियता: “सञ्जीवय-सञ्जीवय” मंत्र अन्य सभी मंत्रों, यंत्रों और तंत्रों को सक्रिय और प्रभावशाली बनाता है।
चतुश्लोकी भागवत (Chatushloki Bhagwat)
विधि (साधना प्रक्रिया)
- स्थान चयन: शांत और पवित्र स्थान पर आसन बिछाकर पूर्व या उत्तर दिशा की ओर मुख करके बैठें।
- शुद्धि: स्नान करके स्वच्छ वस्त्र धारण करें और मन को शांत करें।
- दीप प्रज्वलन: घी या तिल के तेल का दीपक जलाएं और अगरबत्ती या धूप से वातावरण को शुद्ध करें।
- मंत्र जप: मंत्र का जप कम से कम 108 बार करें। जप के लिए रुद्राक्ष या चंदन की माला का उपयोग करें।
- ध्यान: जप के बाद कुछ समय के लिए ध्यान करें और मंत्र के अर्थ पर चिंतन करें।
- नियमितता: इस साधना को नियमित रूप से प्रतिदिन या विशेष तिथियों (जैसे पूर्णिमा, अमावस्या) पर करें।
चक्रराज स्तोत्र (Chakra Raj Stotra)
घटिकचाला हनुमान स्तोत्रं (Ghatikachala Hanuman Stotram)
गोविंद दामोदर स्तोत्र (Govind Damodar Stotra)
गोपिकाविरहागीतम (Gopika Viraha Gitam)